Declension table of ?rādha

Deva

MasculineSingularDualPlural
Nominativerādhaḥ rādhau rādhāḥ
Vocativerādha rādhau rādhāḥ
Accusativerādham rādhau rādhān
Instrumentalrādhena rādhābhyām rādhaiḥ rādhebhiḥ
Dativerādhāya rādhābhyām rādhebhyaḥ
Ablativerādhāt rādhābhyām rādhebhyaḥ
Genitiverādhasya rādhayoḥ rādhānām
Locativerādhe rādhayoḥ rādheṣu

Compound rādha -

Adverb -rādham -rādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria