Declension table of rāddhi

Deva

FeminineSingularDualPlural
Nominativerāddhiḥ rāddhī rāddhayaḥ
Vocativerāddhe rāddhī rāddhayaḥ
Accusativerāddhim rāddhī rāddhīḥ
Instrumentalrāddhyā rāddhibhyām rāddhibhiḥ
Dativerāddhyai rāddhaye rāddhibhyām rāddhibhyaḥ
Ablativerāddhyāḥ rāddheḥ rāddhibhyām rāddhibhyaḥ
Genitiverāddhyāḥ rāddheḥ rāddhyoḥ rāddhīnām
Locativerāddhyām rāddhau rāddhyoḥ rāddhiṣu

Compound rāddhi -

Adverb -rāddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria