Declension table of ?rāddhāntitā

Deva

FeminineSingularDualPlural
Nominativerāddhāntitā rāddhāntite rāddhāntitāḥ
Vocativerāddhāntite rāddhāntite rāddhāntitāḥ
Accusativerāddhāntitām rāddhāntite rāddhāntitāḥ
Instrumentalrāddhāntitayā rāddhāntitābhyām rāddhāntitābhiḥ
Dativerāddhāntitāyai rāddhāntitābhyām rāddhāntitābhyaḥ
Ablativerāddhāntitāyāḥ rāddhāntitābhyām rāddhāntitābhyaḥ
Genitiverāddhāntitāyāḥ rāddhāntitayoḥ rāddhāntitānām
Locativerāddhāntitāyām rāddhāntitayoḥ rāddhāntitāsu

Adverb -rāddhāntitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria