Declension table of ?rāddhāntita

Deva

NeuterSingularDualPlural
Nominativerāddhāntitam rāddhāntite rāddhāntitāni
Vocativerāddhāntita rāddhāntite rāddhāntitāni
Accusativerāddhāntitam rāddhāntite rāddhāntitāni
Instrumentalrāddhāntitena rāddhāntitābhyām rāddhāntitaiḥ
Dativerāddhāntitāya rāddhāntitābhyām rāddhāntitebhyaḥ
Ablativerāddhāntitāt rāddhāntitābhyām rāddhāntitebhyaḥ
Genitiverāddhāntitasya rāddhāntitayoḥ rāddhāntitānām
Locativerāddhāntite rāddhāntitayoḥ rāddhāntiteṣu

Compound rāddhāntita -

Adverb -rāddhāntitam -rāddhāntitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria