Declension table of ?rāddhāntita

Deva

MasculineSingularDualPlural
Nominativerāddhāntitaḥ rāddhāntitau rāddhāntitāḥ
Vocativerāddhāntita rāddhāntitau rāddhāntitāḥ
Accusativerāddhāntitam rāddhāntitau rāddhāntitān
Instrumentalrāddhāntitena rāddhāntitābhyām rāddhāntitaiḥ rāddhāntitebhiḥ
Dativerāddhāntitāya rāddhāntitābhyām rāddhāntitebhyaḥ
Ablativerāddhāntitāt rāddhāntitābhyām rāddhāntitebhyaḥ
Genitiverāddhāntitasya rāddhāntitayoḥ rāddhāntitānām
Locativerāddhāntite rāddhāntitayoḥ rāddhāntiteṣu

Compound rāddhāntita -

Adverb -rāddhāntitam -rāddhāntitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria