Declension table of ?rāddhāntamuktāhāra

Deva

MasculineSingularDualPlural
Nominativerāddhāntamuktāhāraḥ rāddhāntamuktāhārau rāddhāntamuktāhārāḥ
Vocativerāddhāntamuktāhāra rāddhāntamuktāhārau rāddhāntamuktāhārāḥ
Accusativerāddhāntamuktāhāram rāddhāntamuktāhārau rāddhāntamuktāhārān
Instrumentalrāddhāntamuktāhāreṇa rāddhāntamuktāhārābhyām rāddhāntamuktāhāraiḥ rāddhāntamuktāhārebhiḥ
Dativerāddhāntamuktāhārāya rāddhāntamuktāhārābhyām rāddhāntamuktāhārebhyaḥ
Ablativerāddhāntamuktāhārāt rāddhāntamuktāhārābhyām rāddhāntamuktāhārebhyaḥ
Genitiverāddhāntamuktāhārasya rāddhāntamuktāhārayoḥ rāddhāntamuktāhārāṇām
Locativerāddhāntamuktāhāre rāddhāntamuktāhārayoḥ rāddhāntamuktāhāreṣu

Compound rāddhāntamuktāhāra -

Adverb -rāddhāntamuktāhāram -rāddhāntamuktāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria