Declension table of ?rāddhā

Deva

FeminineSingularDualPlural
Nominativerāddhā rāddhe rāddhāḥ
Vocativerāddhe rāddhe rāddhāḥ
Accusativerāddhām rāddhe rāddhāḥ
Instrumentalrāddhayā rāddhābhyām rāddhābhiḥ
Dativerāddhāyai rāddhābhyām rāddhābhyaḥ
Ablativerāddhāyāḥ rāddhābhyām rāddhābhyaḥ
Genitiverāddhāyāḥ rāddhayoḥ rāddhānām
Locativerāddhāyām rāddhayoḥ rāddhāsu

Adverb -rāddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria