Declension table of rāddha

Deva

NeuterSingularDualPlural
Nominativerāddham rāddhe rāddhāni
Vocativerāddha rāddhe rāddhāni
Accusativerāddham rāddhe rāddhāni
Instrumentalrāddhena rāddhābhyām rāddhaiḥ
Dativerāddhāya rāddhābhyām rāddhebhyaḥ
Ablativerāddhāt rāddhābhyām rāddhebhyaḥ
Genitiverāddhasya rāddhayoḥ rāddhānām
Locativerāddhe rāddhayoḥ rāddheṣu

Compound rāddha -

Adverb -rāddham -rāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria