Declension table of ?rācitāyana

Deva

MasculineSingularDualPlural
Nominativerācitāyanaḥ rācitāyanau rācitāyanāḥ
Vocativerācitāyana rācitāyanau rācitāyanāḥ
Accusativerācitāyanam rācitāyanau rācitāyanān
Instrumentalrācitāyanena rācitāyanābhyām rācitāyanaiḥ rācitāyanebhiḥ
Dativerācitāyanāya rācitāyanābhyām rācitāyanebhyaḥ
Ablativerācitāyanāt rācitāyanābhyām rācitāyanebhyaḥ
Genitiverācitāyanasya rācitāyanayoḥ rācitāyanānām
Locativerācitāyane rācitāyanayoḥ rācitāyaneṣu

Compound rācitāyana -

Adverb -rācitāyanam -rācitāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria