Declension table of ?rābhasya

Deva

NeuterSingularDualPlural
Nominativerābhasyam rābhasye rābhasyāni
Vocativerābhasya rābhasye rābhasyāni
Accusativerābhasyam rābhasye rābhasyāni
Instrumentalrābhasyena rābhasyābhyām rābhasyaiḥ
Dativerābhasyāya rābhasyābhyām rābhasyebhyaḥ
Ablativerābhasyāt rābhasyābhyām rābhasyebhyaḥ
Genitiverābhasyasya rābhasyayoḥ rābhasyānām
Locativerābhasye rābhasyayoḥ rābhasyeṣu

Compound rābhasya -

Adverb -rābhasyam -rābhasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria