Declension table of ?rābhasika

Deva

NeuterSingularDualPlural
Nominativerābhasikam rābhasike rābhasikāni
Vocativerābhasika rābhasike rābhasikāni
Accusativerābhasikam rābhasike rābhasikāni
Instrumentalrābhasikena rābhasikābhyām rābhasikaiḥ
Dativerābhasikāya rābhasikābhyām rābhasikebhyaḥ
Ablativerābhasikāt rābhasikābhyām rābhasikebhyaḥ
Genitiverābhasikasya rābhasikayoḥ rābhasikānām
Locativerābhasike rābhasikayoḥ rābhasikeṣu

Compound rābhasika -

Adverb -rābhasikam -rābhasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria