Declension table of ?rāṣṭrika

Deva

MasculineSingularDualPlural
Nominativerāṣṭrikaḥ rāṣṭrikau rāṣṭrikāḥ
Vocativerāṣṭrika rāṣṭrikau rāṣṭrikāḥ
Accusativerāṣṭrikam rāṣṭrikau rāṣṭrikān
Instrumentalrāṣṭrikeṇa rāṣṭrikābhyām rāṣṭrikaiḥ rāṣṭrikebhiḥ
Dativerāṣṭrikāya rāṣṭrikābhyām rāṣṭrikebhyaḥ
Ablativerāṣṭrikāt rāṣṭrikābhyām rāṣṭrikebhyaḥ
Genitiverāṣṭrikasya rāṣṭrikayoḥ rāṣṭrikāṇām
Locativerāṣṭrike rāṣṭrikayoḥ rāṣṭrikeṣu

Compound rāṣṭrika -

Adverb -rāṣṭrikam -rāṣṭrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria