Declension table of rāṣṭrīya

Deva

MasculineSingularDualPlural
Nominativerāṣṭrīyaḥ rāṣṭrīyau rāṣṭrīyāḥ
Vocativerāṣṭrīya rāṣṭrīyau rāṣṭrīyāḥ
Accusativerāṣṭrīyam rāṣṭrīyau rāṣṭrīyān
Instrumentalrāṣṭrīyeṇa rāṣṭrīyābhyām rāṣṭrīyaiḥ rāṣṭrīyebhiḥ
Dativerāṣṭrīyāya rāṣṭrīyābhyām rāṣṭrīyebhyaḥ
Ablativerāṣṭrīyāt rāṣṭrīyābhyām rāṣṭrīyebhyaḥ
Genitiverāṣṭrīyasya rāṣṭrīyayoḥ rāṣṭrīyāṇām
Locativerāṣṭrīye rāṣṭrīyayoḥ rāṣṭrīyeṣu

Compound rāṣṭrīya -

Adverb -rāṣṭrīyam -rāṣṭrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria