Declension table of ?rāṣṭriṇī

Deva

FeminineSingularDualPlural
Nominativerāṣṭriṇī rāṣṭriṇyau rāṣṭriṇyaḥ
Vocativerāṣṭriṇi rāṣṭriṇyau rāṣṭriṇyaḥ
Accusativerāṣṭriṇīm rāṣṭriṇyau rāṣṭriṇīḥ
Instrumentalrāṣṭriṇyā rāṣṭriṇībhyām rāṣṭriṇībhiḥ
Dativerāṣṭriṇyai rāṣṭriṇībhyām rāṣṭriṇībhyaḥ
Ablativerāṣṭriṇyāḥ rāṣṭriṇībhyām rāṣṭriṇībhyaḥ
Genitiverāṣṭriṇyāḥ rāṣṭriṇyoḥ rāṣṭriṇīnām
Locativerāṣṭriṇyām rāṣṭriṇyoḥ rāṣṭriṇīṣu

Compound rāṣṭriṇi - rāṣṭriṇī -

Adverb -rāṣṭriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria