Declension table of ?rāṣṭravivṛddhi

Deva

FeminineSingularDualPlural
Nominativerāṣṭravivṛddhiḥ rāṣṭravivṛddhī rāṣṭravivṛddhayaḥ
Vocativerāṣṭravivṛddhe rāṣṭravivṛddhī rāṣṭravivṛddhayaḥ
Accusativerāṣṭravivṛddhim rāṣṭravivṛddhī rāṣṭravivṛddhīḥ
Instrumentalrāṣṭravivṛddhyā rāṣṭravivṛddhibhyām rāṣṭravivṛddhibhiḥ
Dativerāṣṭravivṛddhyai rāṣṭravivṛddhaye rāṣṭravivṛddhibhyām rāṣṭravivṛddhibhyaḥ
Ablativerāṣṭravivṛddhyāḥ rāṣṭravivṛddheḥ rāṣṭravivṛddhibhyām rāṣṭravivṛddhibhyaḥ
Genitiverāṣṭravivṛddhyāḥ rāṣṭravivṛddheḥ rāṣṭravivṛddhyoḥ rāṣṭravivṛddhīnām
Locativerāṣṭravivṛddhyām rāṣṭravivṛddhau rāṣṭravivṛddhyoḥ rāṣṭravivṛddhiṣu

Compound rāṣṭravivṛddhi -

Adverb -rāṣṭravivṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria