Declension table of ?rāṣṭraviplava

Deva

MasculineSingularDualPlural
Nominativerāṣṭraviplavaḥ rāṣṭraviplavau rāṣṭraviplavāḥ
Vocativerāṣṭraviplava rāṣṭraviplavau rāṣṭraviplavāḥ
Accusativerāṣṭraviplavam rāṣṭraviplavau rāṣṭraviplavān
Instrumentalrāṣṭraviplavena rāṣṭraviplavābhyām rāṣṭraviplavaiḥ rāṣṭraviplavebhiḥ
Dativerāṣṭraviplavāya rāṣṭraviplavābhyām rāṣṭraviplavebhyaḥ
Ablativerāṣṭraviplavāt rāṣṭraviplavābhyām rāṣṭraviplavebhyaḥ
Genitiverāṣṭraviplavasya rāṣṭraviplavayoḥ rāṣṭraviplavānām
Locativerāṣṭraviplave rāṣṭraviplavayoḥ rāṣṭraviplaveṣu

Compound rāṣṭraviplava -

Adverb -rāṣṭraviplavam -rāṣṭraviplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria