Declension table of ?rāṣṭravardhanā

Deva

FeminineSingularDualPlural
Nominativerāṣṭravardhanā rāṣṭravardhane rāṣṭravardhanāḥ
Vocativerāṣṭravardhane rāṣṭravardhane rāṣṭravardhanāḥ
Accusativerāṣṭravardhanām rāṣṭravardhane rāṣṭravardhanāḥ
Instrumentalrāṣṭravardhanayā rāṣṭravardhanābhyām rāṣṭravardhanābhiḥ
Dativerāṣṭravardhanāyai rāṣṭravardhanābhyām rāṣṭravardhanābhyaḥ
Ablativerāṣṭravardhanāyāḥ rāṣṭravardhanābhyām rāṣṭravardhanābhyaḥ
Genitiverāṣṭravardhanāyāḥ rāṣṭravardhanayoḥ rāṣṭravardhanānām
Locativerāṣṭravardhanāyām rāṣṭravardhanayoḥ rāṣṭravardhanāsu

Adverb -rāṣṭravardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria