Declension table of ?rāṣṭravardhana

Deva

NeuterSingularDualPlural
Nominativerāṣṭravardhanam rāṣṭravardhane rāṣṭravardhanāni
Vocativerāṣṭravardhana rāṣṭravardhane rāṣṭravardhanāni
Accusativerāṣṭravardhanam rāṣṭravardhane rāṣṭravardhanāni
Instrumentalrāṣṭravardhanena rāṣṭravardhanābhyām rāṣṭravardhanaiḥ
Dativerāṣṭravardhanāya rāṣṭravardhanābhyām rāṣṭravardhanebhyaḥ
Ablativerāṣṭravardhanāt rāṣṭravardhanābhyām rāṣṭravardhanebhyaḥ
Genitiverāṣṭravardhanasya rāṣṭravardhanayoḥ rāṣṭravardhanānām
Locativerāṣṭravardhane rāṣṭravardhanayoḥ rāṣṭravardhaneṣu

Compound rāṣṭravardhana -

Adverb -rāṣṭravardhanam -rāṣṭravardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria