Declension table of ?rāṣṭratantra

Deva

NeuterSingularDualPlural
Nominativerāṣṭratantram rāṣṭratantre rāṣṭratantrāṇi
Vocativerāṣṭratantra rāṣṭratantre rāṣṭratantrāṇi
Accusativerāṣṭratantram rāṣṭratantre rāṣṭratantrāṇi
Instrumentalrāṣṭratantreṇa rāṣṭratantrābhyām rāṣṭratantraiḥ
Dativerāṣṭratantrāya rāṣṭratantrābhyām rāṣṭratantrebhyaḥ
Ablativerāṣṭratantrāt rāṣṭratantrābhyām rāṣṭratantrebhyaḥ
Genitiverāṣṭratantrasya rāṣṭratantrayoḥ rāṣṭratantrāṇām
Locativerāṣṭratantre rāṣṭratantrayoḥ rāṣṭratantreṣu

Compound rāṣṭratantra -

Adverb -rāṣṭratantram -rāṣṭratantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria