Declension table of ?rāṣṭrapatā

Deva

FeminineSingularDualPlural
Nominativerāṣṭrapatā rāṣṭrapate rāṣṭrapatāḥ
Vocativerāṣṭrapate rāṣṭrapate rāṣṭrapatāḥ
Accusativerāṣṭrapatām rāṣṭrapate rāṣṭrapatāḥ
Instrumentalrāṣṭrapatayā rāṣṭrapatābhyām rāṣṭrapatābhiḥ
Dativerāṣṭrapatāyai rāṣṭrapatābhyām rāṣṭrapatābhyaḥ
Ablativerāṣṭrapatāyāḥ rāṣṭrapatābhyām rāṣṭrapatābhyaḥ
Genitiverāṣṭrapatāyāḥ rāṣṭrapatayoḥ rāṣṭrapatānām
Locativerāṣṭrapatāyām rāṣṭrapatayoḥ rāṣṭrapatāsu

Adverb -rāṣṭrapatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria