Declension table of ?rāṣṭrapata

Deva

MasculineSingularDualPlural
Nominativerāṣṭrapataḥ rāṣṭrapatau rāṣṭrapatāḥ
Vocativerāṣṭrapata rāṣṭrapatau rāṣṭrapatāḥ
Accusativerāṣṭrapatam rāṣṭrapatau rāṣṭrapatān
Instrumentalrāṣṭrapatena rāṣṭrapatābhyām rāṣṭrapataiḥ rāṣṭrapatebhiḥ
Dativerāṣṭrapatāya rāṣṭrapatābhyām rāṣṭrapatebhyaḥ
Ablativerāṣṭrapatāt rāṣṭrapatābhyām rāṣṭrapatebhyaḥ
Genitiverāṣṭrapatasya rāṣṭrapatayoḥ rāṣṭrapatānām
Locativerāṣṭrapate rāṣṭrapatayoḥ rāṣṭrapateṣu

Compound rāṣṭrapata -

Adverb -rāṣṭrapatam -rāṣṭrapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria