Declension table of ?rāṣṭrapālikā

Deva

FeminineSingularDualPlural
Nominativerāṣṭrapālikā rāṣṭrapālike rāṣṭrapālikāḥ
Vocativerāṣṭrapālike rāṣṭrapālike rāṣṭrapālikāḥ
Accusativerāṣṭrapālikām rāṣṭrapālike rāṣṭrapālikāḥ
Instrumentalrāṣṭrapālikayā rāṣṭrapālikābhyām rāṣṭrapālikābhiḥ
Dativerāṣṭrapālikāyai rāṣṭrapālikābhyām rāṣṭrapālikābhyaḥ
Ablativerāṣṭrapālikāyāḥ rāṣṭrapālikābhyām rāṣṭrapālikābhyaḥ
Genitiverāṣṭrapālikāyāḥ rāṣṭrapālikayoḥ rāṣṭrapālikānām
Locativerāṣṭrapālikāyām rāṣṭrapālikayoḥ rāṣṭrapālikāsu

Adverb -rāṣṭrapālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria