Declension table of ?rāṣṭrapālī

Deva

FeminineSingularDualPlural
Nominativerāṣṭrapālī rāṣṭrapālyau rāṣṭrapālyaḥ
Vocativerāṣṭrapāli rāṣṭrapālyau rāṣṭrapālyaḥ
Accusativerāṣṭrapālīm rāṣṭrapālyau rāṣṭrapālīḥ
Instrumentalrāṣṭrapālyā rāṣṭrapālībhyām rāṣṭrapālībhiḥ
Dativerāṣṭrapālyai rāṣṭrapālībhyām rāṣṭrapālībhyaḥ
Ablativerāṣṭrapālyāḥ rāṣṭrapālībhyām rāṣṭrapālībhyaḥ
Genitiverāṣṭrapālyāḥ rāṣṭrapālyoḥ rāṣṭrapālīnām
Locativerāṣṭrapālyām rāṣṭrapālyoḥ rāṣṭrapālīṣu

Compound rāṣṭrapāli - rāṣṭrapālī -

Adverb -rāṣṭrapāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria