Declension table of rāṣṭrapāla

Deva

MasculineSingularDualPlural
Nominativerāṣṭrapālaḥ rāṣṭrapālau rāṣṭrapālāḥ
Vocativerāṣṭrapāla rāṣṭrapālau rāṣṭrapālāḥ
Accusativerāṣṭrapālam rāṣṭrapālau rāṣṭrapālān
Instrumentalrāṣṭrapālena rāṣṭrapālābhyām rāṣṭrapālaiḥ rāṣṭrapālebhiḥ
Dativerāṣṭrapālāya rāṣṭrapālābhyām rāṣṭrapālebhyaḥ
Ablativerāṣṭrapālāt rāṣṭrapālābhyām rāṣṭrapālebhyaḥ
Genitiverāṣṭrapālasya rāṣṭrapālayoḥ rāṣṭrapālānām
Locativerāṣṭrapāle rāṣṭrapālayoḥ rāṣṭrapāleṣu

Compound rāṣṭrapāla -

Adverb -rāṣṭrapālam -rāṣṭrapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria