Declension table of ?rāṣṭramukhya

Deva

MasculineSingularDualPlural
Nominativerāṣṭramukhyaḥ rāṣṭramukhyau rāṣṭramukhyāḥ
Vocativerāṣṭramukhya rāṣṭramukhyau rāṣṭramukhyāḥ
Accusativerāṣṭramukhyam rāṣṭramukhyau rāṣṭramukhyān
Instrumentalrāṣṭramukhyeṇa rāṣṭramukhyābhyām rāṣṭramukhyaiḥ rāṣṭramukhyebhiḥ
Dativerāṣṭramukhyāya rāṣṭramukhyābhyām rāṣṭramukhyebhyaḥ
Ablativerāṣṭramukhyāt rāṣṭramukhyābhyām rāṣṭramukhyebhyaḥ
Genitiverāṣṭramukhyasya rāṣṭramukhyayoḥ rāṣṭramukhyāṇām
Locativerāṣṭramukhye rāṣṭramukhyayoḥ rāṣṭramukhyeṣu

Compound rāṣṭramukhya -

Adverb -rāṣṭramukhyam -rāṣṭramukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria