Declension table of rāṣṭraka

Deva

NeuterSingularDualPlural
Nominativerāṣṭrakam rāṣṭrake rāṣṭrakāṇi
Vocativerāṣṭraka rāṣṭrake rāṣṭrakāṇi
Accusativerāṣṭrakam rāṣṭrake rāṣṭrakāṇi
Instrumentalrāṣṭrakeṇa rāṣṭrakābhyām rāṣṭrakaiḥ
Dativerāṣṭrakāya rāṣṭrakābhyām rāṣṭrakebhyaḥ
Ablativerāṣṭrakāt rāṣṭrakābhyām rāṣṭrakebhyaḥ
Genitiverāṣṭrakasya rāṣṭrakayoḥ rāṣṭrakāṇām
Locativerāṣṭrake rāṣṭrakayoḥ rāṣṭrakeṣu

Compound rāṣṭraka -

Adverb -rāṣṭrakam -rāṣṭrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria