Declension table of rāṣṭraka

Deva

MasculineSingularDualPlural
Nominativerāṣṭrakaḥ rāṣṭrakau rāṣṭrakāḥ
Vocativerāṣṭraka rāṣṭrakau rāṣṭrakāḥ
Accusativerāṣṭrakam rāṣṭrakau rāṣṭrakān
Instrumentalrāṣṭrakeṇa rāṣṭrakābhyām rāṣṭrakaiḥ rāṣṭrakebhiḥ
Dativerāṣṭrakāya rāṣṭrakābhyām rāṣṭrakebhyaḥ
Ablativerāṣṭrakāt rāṣṭrakābhyām rāṣṭrakebhyaḥ
Genitiverāṣṭrakasya rāṣṭrakayoḥ rāṣṭrakāṇām
Locativerāṣṭrake rāṣṭrakayoḥ rāṣṭrakeṣu

Compound rāṣṭraka -

Adverb -rāṣṭrakam -rāṣṭrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria