Declension table of ?rāṣṭragupti

Deva

FeminineSingularDualPlural
Nominativerāṣṭraguptiḥ rāṣṭraguptī rāṣṭraguptayaḥ
Vocativerāṣṭragupte rāṣṭraguptī rāṣṭraguptayaḥ
Accusativerāṣṭraguptim rāṣṭraguptī rāṣṭraguptīḥ
Instrumentalrāṣṭraguptyā rāṣṭraguptibhyām rāṣṭraguptibhiḥ
Dativerāṣṭraguptyai rāṣṭraguptaye rāṣṭraguptibhyām rāṣṭraguptibhyaḥ
Ablativerāṣṭraguptyāḥ rāṣṭragupteḥ rāṣṭraguptibhyām rāṣṭraguptibhyaḥ
Genitiverāṣṭraguptyāḥ rāṣṭragupteḥ rāṣṭraguptyoḥ rāṣṭraguptīnām
Locativerāṣṭraguptyām rāṣṭraguptau rāṣṭraguptyoḥ rāṣṭraguptiṣu

Compound rāṣṭragupti -

Adverb -rāṣṭragupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria