Declension table of ?rāṣṭradevī

Deva

FeminineSingularDualPlural
Nominativerāṣṭradevī rāṣṭradevyau rāṣṭradevyaḥ
Vocativerāṣṭradevi rāṣṭradevyau rāṣṭradevyaḥ
Accusativerāṣṭradevīm rāṣṭradevyau rāṣṭradevīḥ
Instrumentalrāṣṭradevyā rāṣṭradevībhyām rāṣṭradevībhiḥ
Dativerāṣṭradevyai rāṣṭradevībhyām rāṣṭradevībhyaḥ
Ablativerāṣṭradevyāḥ rāṣṭradevībhyām rāṣṭradevībhyaḥ
Genitiverāṣṭradevyāḥ rāṣṭradevyoḥ rāṣṭradevīnām
Locativerāṣṭradevyām rāṣṭradevyoḥ rāṣṭradevīṣu

Compound rāṣṭradevi - rāṣṭradevī -

Adverb -rāṣṭradevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria