Declension table of ?rāṣṭrabheda

Deva

MasculineSingularDualPlural
Nominativerāṣṭrabhedaḥ rāṣṭrabhedau rāṣṭrabhedāḥ
Vocativerāṣṭrabheda rāṣṭrabhedau rāṣṭrabhedāḥ
Accusativerāṣṭrabhedam rāṣṭrabhedau rāṣṭrabhedān
Instrumentalrāṣṭrabhedena rāṣṭrabhedābhyām rāṣṭrabhedaiḥ rāṣṭrabhedebhiḥ
Dativerāṣṭrabhedāya rāṣṭrabhedābhyām rāṣṭrabhedebhyaḥ
Ablativerāṣṭrabhedāt rāṣṭrabhedābhyām rāṣṭrabhedebhyaḥ
Genitiverāṣṭrabhedasya rāṣṭrabhedayoḥ rāṣṭrabhedānām
Locativerāṣṭrabhede rāṣṭrabhedayoḥ rāṣṭrabhedeṣu

Compound rāṣṭrabheda -

Adverb -rāṣṭrabhedam -rāṣṭrabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria