Declension table of ?rāṣṭrabhaya

Deva

NeuterSingularDualPlural
Nominativerāṣṭrabhayam rāṣṭrabhaye rāṣṭrabhayāṇi
Vocativerāṣṭrabhaya rāṣṭrabhaye rāṣṭrabhayāṇi
Accusativerāṣṭrabhayam rāṣṭrabhaye rāṣṭrabhayāṇi
Instrumentalrāṣṭrabhayeṇa rāṣṭrabhayābhyām rāṣṭrabhayaiḥ
Dativerāṣṭrabhayāya rāṣṭrabhayābhyām rāṣṭrabhayebhyaḥ
Ablativerāṣṭrabhayāt rāṣṭrabhayābhyām rāṣṭrabhayebhyaḥ
Genitiverāṣṭrabhayasya rāṣṭrabhayayoḥ rāṣṭrabhayāṇām
Locativerāṣṭrabhaye rāṣṭrabhayayoḥ rāṣṭrabhayeṣu

Compound rāṣṭrabhaya -

Adverb -rāṣṭrabhayam -rāṣṭrabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria