Declension table of ?rāṣṭrabhṛttva

Deva

NeuterSingularDualPlural
Nominativerāṣṭrabhṛttvam rāṣṭrabhṛttve rāṣṭrabhṛttvāni
Vocativerāṣṭrabhṛttva rāṣṭrabhṛttve rāṣṭrabhṛttvāni
Accusativerāṣṭrabhṛttvam rāṣṭrabhṛttve rāṣṭrabhṛttvāni
Instrumentalrāṣṭrabhṛttvena rāṣṭrabhṛttvābhyām rāṣṭrabhṛttvaiḥ
Dativerāṣṭrabhṛttvāya rāṣṭrabhṛttvābhyām rāṣṭrabhṛttvebhyaḥ
Ablativerāṣṭrabhṛttvāt rāṣṭrabhṛttvābhyām rāṣṭrabhṛttvebhyaḥ
Genitiverāṣṭrabhṛttvasya rāṣṭrabhṛttvayoḥ rāṣṭrabhṛttvānām
Locativerāṣṭrabhṛttve rāṣṭrabhṛttvayoḥ rāṣṭrabhṛttveṣu

Compound rāṣṭrabhṛttva -

Adverb -rāṣṭrabhṛttvam -rāṣṭrabhṛttvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria