Declension table of ?rāṣṭrabhṛti

Deva

FeminineSingularDualPlural
Nominativerāṣṭrabhṛtiḥ rāṣṭrabhṛtī rāṣṭrabhṛtayaḥ
Vocativerāṣṭrabhṛte rāṣṭrabhṛtī rāṣṭrabhṛtayaḥ
Accusativerāṣṭrabhṛtim rāṣṭrabhṛtī rāṣṭrabhṛtīḥ
Instrumentalrāṣṭrabhṛtyā rāṣṭrabhṛtibhyām rāṣṭrabhṛtibhiḥ
Dativerāṣṭrabhṛtyai rāṣṭrabhṛtaye rāṣṭrabhṛtibhyām rāṣṭrabhṛtibhyaḥ
Ablativerāṣṭrabhṛtyāḥ rāṣṭrabhṛteḥ rāṣṭrabhṛtibhyām rāṣṭrabhṛtibhyaḥ
Genitiverāṣṭrabhṛtyāḥ rāṣṭrabhṛteḥ rāṣṭrabhṛtyoḥ rāṣṭrabhṛtīnām
Locativerāṣṭrabhṛtyām rāṣṭrabhṛtau rāṣṭrabhṛtyoḥ rāṣṭrabhṛtiṣu

Compound rāṣṭrabhṛti -

Adverb -rāṣṭrabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria