Declension table of rāṣṭrabhṛt

Deva

FeminineSingularDualPlural
Nominativerāṣṭrabhṛt rāṣṭrabhṛtau rāṣṭrabhṛtaḥ
Vocativerāṣṭrabhṛt rāṣṭrabhṛtau rāṣṭrabhṛtaḥ
Accusativerāṣṭrabhṛtam rāṣṭrabhṛtau rāṣṭrabhṛtaḥ
Instrumentalrāṣṭrabhṛtā rāṣṭrabhṛdbhyām rāṣṭrabhṛdbhiḥ
Dativerāṣṭrabhṛte rāṣṭrabhṛdbhyām rāṣṭrabhṛdbhyaḥ
Ablativerāṣṭrabhṛtaḥ rāṣṭrabhṛdbhyām rāṣṭrabhṛdbhyaḥ
Genitiverāṣṭrabhṛtaḥ rāṣṭrabhṛtoḥ rāṣṭrabhṛtām
Locativerāṣṭrabhṛti rāṣṭrabhṛtoḥ rāṣṭrabhṛtsu

Compound rāṣṭrabhṛt -

Adverb -rāṣṭrabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria