Declension table of ?rāṣṭrāntapāla

Deva

MasculineSingularDualPlural
Nominativerāṣṭrāntapālaḥ rāṣṭrāntapālau rāṣṭrāntapālāḥ
Vocativerāṣṭrāntapāla rāṣṭrāntapālau rāṣṭrāntapālāḥ
Accusativerāṣṭrāntapālam rāṣṭrāntapālau rāṣṭrāntapālān
Instrumentalrāṣṭrāntapālena rāṣṭrāntapālābhyām rāṣṭrāntapālaiḥ rāṣṭrāntapālebhiḥ
Dativerāṣṭrāntapālāya rāṣṭrāntapālābhyām rāṣṭrāntapālebhyaḥ
Ablativerāṣṭrāntapālāt rāṣṭrāntapālābhyām rāṣṭrāntapālebhyaḥ
Genitiverāṣṭrāntapālasya rāṣṭrāntapālayoḥ rāṣṭrāntapālānām
Locativerāṣṭrāntapāle rāṣṭrāntapālayoḥ rāṣṭrāntapāleṣu

Compound rāṣṭrāntapāla -

Adverb -rāṣṭrāntapālam -rāṣṭrāntapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria