Declension table of ?rāṣṭrābhivṛddhi

Deva

FeminineSingularDualPlural
Nominativerāṣṭrābhivṛddhiḥ rāṣṭrābhivṛddhī rāṣṭrābhivṛddhayaḥ
Vocativerāṣṭrābhivṛddhe rāṣṭrābhivṛddhī rāṣṭrābhivṛddhayaḥ
Accusativerāṣṭrābhivṛddhim rāṣṭrābhivṛddhī rāṣṭrābhivṛddhīḥ
Instrumentalrāṣṭrābhivṛddhyā rāṣṭrābhivṛddhibhyām rāṣṭrābhivṛddhibhiḥ
Dativerāṣṭrābhivṛddhyai rāṣṭrābhivṛddhaye rāṣṭrābhivṛddhibhyām rāṣṭrābhivṛddhibhyaḥ
Ablativerāṣṭrābhivṛddhyāḥ rāṣṭrābhivṛddheḥ rāṣṭrābhivṛddhibhyām rāṣṭrābhivṛddhibhyaḥ
Genitiverāṣṭrābhivṛddhyāḥ rāṣṭrābhivṛddheḥ rāṣṭrābhivṛddhyoḥ rāṣṭrābhivṛddhīnām
Locativerāṣṭrābhivṛddhyām rāṣṭrābhivṛddhau rāṣṭrābhivṛddhyoḥ rāṣṭrābhivṛddhiṣu

Compound rāṣṭrābhivṛddhi -

Adverb -rāṣṭrābhivṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria