Declension table of ?rāṇi

Deva

MasculineSingularDualPlural
Nominativerāṇiḥ rāṇī rāṇayaḥ
Vocativerāṇe rāṇī rāṇayaḥ
Accusativerāṇim rāṇī rāṇīn
Instrumentalrāṇinā rāṇibhyām rāṇibhiḥ
Dativerāṇaye rāṇibhyām rāṇibhyaḥ
Ablativerāṇeḥ rāṇibhyām rāṇibhyaḥ
Genitiverāṇeḥ rāṇyoḥ rāṇīnām
Locativerāṇau rāṇyoḥ rāṇiṣu

Compound rāṇi -

Adverb -rāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria