Declension table of ?rāṇakojjīvinī

Deva

FeminineSingularDualPlural
Nominativerāṇakojjīvinī rāṇakojjīvinyau rāṇakojjīvinyaḥ
Vocativerāṇakojjīvini rāṇakojjīvinyau rāṇakojjīvinyaḥ
Accusativerāṇakojjīvinīm rāṇakojjīvinyau rāṇakojjīvinīḥ
Instrumentalrāṇakojjīvinyā rāṇakojjīvinībhyām rāṇakojjīvinībhiḥ
Dativerāṇakojjīvinyai rāṇakojjīvinībhyām rāṇakojjīvinībhyaḥ
Ablativerāṇakojjīvinyāḥ rāṇakojjīvinībhyām rāṇakojjīvinībhyaḥ
Genitiverāṇakojjīvinyāḥ rāṇakojjīvinyoḥ rāṇakojjīvinīnām
Locativerāṇakojjīvinyām rāṇakojjīvinyoḥ rāṇakojjīvinīṣu

Compound rāṇakojjīvini - rāṇakojjīvinī -

Adverb -rāṇakojjīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria