Declension table of ?rāṇāyanīyasūtra

Deva

NeuterSingularDualPlural
Nominativerāṇāyanīyasūtram rāṇāyanīyasūtre rāṇāyanīyasūtrāṇi
Vocativerāṇāyanīyasūtra rāṇāyanīyasūtre rāṇāyanīyasūtrāṇi
Accusativerāṇāyanīyasūtram rāṇāyanīyasūtre rāṇāyanīyasūtrāṇi
Instrumentalrāṇāyanīyasūtreṇa rāṇāyanīyasūtrābhyām rāṇāyanīyasūtraiḥ
Dativerāṇāyanīyasūtrāya rāṇāyanīyasūtrābhyām rāṇāyanīyasūtrebhyaḥ
Ablativerāṇāyanīyasūtrāt rāṇāyanīyasūtrābhyām rāṇāyanīyasūtrebhyaḥ
Genitiverāṇāyanīyasūtrasya rāṇāyanīyasūtrayoḥ rāṇāyanīyasūtrāṇām
Locativerāṇāyanīyasūtre rāṇāyanīyasūtrayoḥ rāṇāyanīyasūtreṣu

Compound rāṇāyanīyasūtra -

Adverb -rāṇāyanīyasūtram -rāṇāyanīyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria