Declension table of ?rāṇāyanīputra

Deva

MasculineSingularDualPlural
Nominativerāṇāyanīputraḥ rāṇāyanīputrau rāṇāyanīputrāḥ
Vocativerāṇāyanīputra rāṇāyanīputrau rāṇāyanīputrāḥ
Accusativerāṇāyanīputram rāṇāyanīputrau rāṇāyanīputrān
Instrumentalrāṇāyanīputreṇa rāṇāyanīputrābhyām rāṇāyanīputraiḥ rāṇāyanīputrebhiḥ
Dativerāṇāyanīputrāya rāṇāyanīputrābhyām rāṇāyanīputrebhyaḥ
Ablativerāṇāyanīputrāt rāṇāyanīputrābhyām rāṇāyanīputrebhyaḥ
Genitiverāṇāyanīputrasya rāṇāyanīputrayoḥ rāṇāyanīputrāṇām
Locativerāṇāyanīputre rāṇāyanīputrayoḥ rāṇāyanīputreṣu

Compound rāṇāyanīputra -

Adverb -rāṇāyanīputram -rāṇāyanīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria