Declension table of rāṇāyana

Deva

MasculineSingularDualPlural
Nominativerāṇāyanaḥ rāṇāyanau rāṇāyanāḥ
Vocativerāṇāyana rāṇāyanau rāṇāyanāḥ
Accusativerāṇāyanam rāṇāyanau rāṇāyanān
Instrumentalrāṇāyanena rāṇāyanābhyām rāṇāyanaiḥ rāṇāyanebhiḥ
Dativerāṇāyanāya rāṇāyanābhyām rāṇāyanebhyaḥ
Ablativerāṇāyanāt rāṇāyanābhyām rāṇāyanebhyaḥ
Genitiverāṇāyanasya rāṇāyanayoḥ rāṇāyanānām
Locativerāṇāyane rāṇāyanayoḥ rāṇāyaneṣu

Compound rāṇāyana -

Adverb -rāṇāyanam -rāṇāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria