Declension table of ?rāṇāka

Deva

MasculineSingularDualPlural
Nominativerāṇākaḥ rāṇākau rāṇākāḥ
Vocativerāṇāka rāṇākau rāṇākāḥ
Accusativerāṇākam rāṇākau rāṇākān
Instrumentalrāṇākena rāṇākābhyām rāṇākaiḥ rāṇākebhiḥ
Dativerāṇākāya rāṇākābhyām rāṇākebhyaḥ
Ablativerāṇākāt rāṇākābhyām rāṇākebhyaḥ
Genitiverāṇākasya rāṇākayoḥ rāṇākānām
Locativerāṇāke rāṇākayoḥ rāṇākeṣu

Compound rāṇāka -

Adverb -rāṇākam -rāṇākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria