Declension table of ?rāṇaḍya

Deva

MasculineSingularDualPlural
Nominativerāṇaḍyaḥ rāṇaḍyau rāṇaḍyāḥ
Vocativerāṇaḍya rāṇaḍyau rāṇaḍyāḥ
Accusativerāṇaḍyam rāṇaḍyau rāṇaḍyān
Instrumentalrāṇaḍyena rāṇaḍyābhyām rāṇaḍyaiḥ rāṇaḍyebhiḥ
Dativerāṇaḍyāya rāṇaḍyābhyām rāṇaḍyebhyaḥ
Ablativerāṇaḍyāt rāṇaḍyābhyām rāṇaḍyebhyaḥ
Genitiverāṇaḍyasya rāṇaḍyayoḥ rāṇaḍyānām
Locativerāṇaḍye rāṇaḍyayoḥ rāṇaḍyeṣu

Compound rāṇaḍya -

Adverb -rāṇaḍyam -rāṇaḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria