Declension table of ?rāḍhīya

Deva

NeuterSingularDualPlural
Nominativerāḍhīyam rāḍhīye rāḍhīyāni
Vocativerāḍhīya rāḍhīye rāḍhīyāni
Accusativerāḍhīyam rāḍhīye rāḍhīyāni
Instrumentalrāḍhīyena rāḍhīyābhyām rāḍhīyaiḥ
Dativerāḍhīyāya rāḍhīyābhyām rāḍhīyebhyaḥ
Ablativerāḍhīyāt rāḍhīyābhyām rāḍhīyebhyaḥ
Genitiverāḍhīyasya rāḍhīyayoḥ rāḍhīyānām
Locativerāḍhīye rāḍhīyayoḥ rāḍhīyeṣu

Compound rāḍhīya -

Adverb -rāḍhīyam -rāḍhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria