Declension table of ?rāḍhī

Deva

FeminineSingularDualPlural
Nominativerāḍhī rāḍhyau rāḍhyaḥ
Vocativerāḍhi rāḍhyau rāḍhyaḥ
Accusativerāḍhīm rāḍhyau rāḍhīḥ
Instrumentalrāḍhyā rāḍhībhyām rāḍhībhiḥ
Dativerāḍhyai rāḍhībhyām rāḍhībhyaḥ
Ablativerāḍhyāḥ rāḍhībhyām rāḍhībhyaḥ
Genitiverāḍhyāḥ rāḍhyoḥ rāḍhīnām
Locativerāḍhyām rāḍhyoḥ rāḍhīṣu

Compound rāḍhi - rāḍhī -

Adverb -rāḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria