Declension table of raṭita

Deva

NeuterSingularDualPlural
Nominativeraṭitam raṭite raṭitāni
Vocativeraṭita raṭite raṭitāni
Accusativeraṭitam raṭite raṭitāni
Instrumentalraṭitena raṭitābhyām raṭitaiḥ
Dativeraṭitāya raṭitābhyām raṭitebhyaḥ
Ablativeraṭitāt raṭitābhyām raṭitebhyaḥ
Genitiveraṭitasya raṭitayoḥ raṭitānām
Locativeraṭite raṭitayoḥ raṭiteṣu

Compound raṭita -

Adverb -raṭitam -raṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria