Declension table of ?raṇyajitā

Deva

FeminineSingularDualPlural
Nominativeraṇyajitā raṇyajite raṇyajitāḥ
Vocativeraṇyajite raṇyajite raṇyajitāḥ
Accusativeraṇyajitām raṇyajite raṇyajitāḥ
Instrumentalraṇyajitayā raṇyajitābhyām raṇyajitābhiḥ
Dativeraṇyajitāyai raṇyajitābhyām raṇyajitābhyaḥ
Ablativeraṇyajitāyāḥ raṇyajitābhyām raṇyajitābhyaḥ
Genitiveraṇyajitāyāḥ raṇyajitayoḥ raṇyajitānām
Locativeraṇyajitāyām raṇyajitayoḥ raṇyajitāsu

Adverb -raṇyajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria