Declension table of raṇya

Deva

NeuterSingularDualPlural
Nominativeraṇyam raṇye raṇyāni
Vocativeraṇya raṇye raṇyāni
Accusativeraṇyam raṇye raṇyāni
Instrumentalraṇyena raṇyābhyām raṇyaiḥ
Dativeraṇyāya raṇyābhyām raṇyebhyaḥ
Ablativeraṇyāt raṇyābhyām raṇyebhyaḥ
Genitiveraṇyasya raṇyayoḥ raṇyānām
Locativeraṇye raṇyayoḥ raṇyeṣu

Compound raṇya -

Adverb -raṇyam -raṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria