Declension table of ?raṇvasandṛśā

Deva

FeminineSingularDualPlural
Nominativeraṇvasandṛśā raṇvasandṛśe raṇvasandṛśāḥ
Vocativeraṇvasandṛśe raṇvasandṛśe raṇvasandṛśāḥ
Accusativeraṇvasandṛśām raṇvasandṛśe raṇvasandṛśāḥ
Instrumentalraṇvasandṛśayā raṇvasandṛśābhyām raṇvasandṛśābhiḥ
Dativeraṇvasandṛśāyai raṇvasandṛśābhyām raṇvasandṛśābhyaḥ
Ablativeraṇvasandṛśāyāḥ raṇvasandṛśābhyām raṇvasandṛśābhyaḥ
Genitiveraṇvasandṛśāyāḥ raṇvasandṛśayoḥ raṇvasandṛśānām
Locativeraṇvasandṛśāyām raṇvasandṛśayoḥ raṇvasandṛśāsu

Adverb -raṇvasandṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria