Declension table of ?raṇvasandṛś

Deva

MasculineSingularDualPlural
Nominativeraṇvasandṛk raṇvasandṛśau raṇvasandṛśaḥ
Vocativeraṇvasandṛk raṇvasandṛśau raṇvasandṛśaḥ
Accusativeraṇvasandṛśam raṇvasandṛśau raṇvasandṛśaḥ
Instrumentalraṇvasandṛśā raṇvasandṛgbhyām raṇvasandṛgbhiḥ
Dativeraṇvasandṛśe raṇvasandṛgbhyām raṇvasandṛgbhyaḥ
Ablativeraṇvasandṛśaḥ raṇvasandṛgbhyām raṇvasandṛgbhyaḥ
Genitiveraṇvasandṛśaḥ raṇvasandṛśoḥ raṇvasandṛśām
Locativeraṇvasandṛśi raṇvasandṛśoḥ raṇvasandṛkṣu

Compound raṇvasandṛk -

Adverb -raṇvasandṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria